Declension table of ?śṛṅgāritā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāritā śṛṅgārite śṛṅgāritāḥ
Vocativeśṛṅgārite śṛṅgārite śṛṅgāritāḥ
Accusativeśṛṅgāritām śṛṅgārite śṛṅgāritāḥ
Instrumentalśṛṅgāritayā śṛṅgāritābhyām śṛṅgāritābhiḥ
Dativeśṛṅgāritāyai śṛṅgāritābhyām śṛṅgāritābhyaḥ
Ablativeśṛṅgāritāyāḥ śṛṅgāritābhyām śṛṅgāritābhyaḥ
Genitiveśṛṅgāritāyāḥ śṛṅgāritayoḥ śṛṅgāritānām
Locativeśṛṅgāritāyām śṛṅgāritayoḥ śṛṅgāritāsu

Adverb -śṛṅgāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria