Declension table of ?śṛṅgārita

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāritam śṛṅgārite śṛṅgāritāni
Vocativeśṛṅgārita śṛṅgārite śṛṅgāritāni
Accusativeśṛṅgāritam śṛṅgārite śṛṅgāritāni
Instrumentalśṛṅgāritena śṛṅgāritābhyām śṛṅgāritaiḥ
Dativeśṛṅgāritāya śṛṅgāritābhyām śṛṅgāritebhyaḥ
Ablativeśṛṅgāritāt śṛṅgāritābhyām śṛṅgāritebhyaḥ
Genitiveśṛṅgāritasya śṛṅgāritayoḥ śṛṅgāritānām
Locativeśṛṅgārite śṛṅgāritayoḥ śṛṅgāriteṣu

Compound śṛṅgārita -

Adverb -śṛṅgāritam -śṛṅgāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria