Declension table of ?śṛṅgārita

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāritaḥ śṛṅgāritau śṛṅgāritāḥ
Vocativeśṛṅgārita śṛṅgāritau śṛṅgāritāḥ
Accusativeśṛṅgāritam śṛṅgāritau śṛṅgāritān
Instrumentalśṛṅgāritena śṛṅgāritābhyām śṛṅgāritaiḥ śṛṅgāritebhiḥ
Dativeśṛṅgāritāya śṛṅgāritābhyām śṛṅgāritebhyaḥ
Ablativeśṛṅgāritāt śṛṅgāritābhyām śṛṅgāritebhyaḥ
Genitiveśṛṅgāritasya śṛṅgāritayoḥ śṛṅgāritānām
Locativeśṛṅgārite śṛṅgāritayoḥ śṛṅgāriteṣu

Compound śṛṅgārita -

Adverb -śṛṅgāritam -śṛṅgāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria