Declension table of ?śṛṅgārikā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgārikā śṛṅgārike śṛṅgārikāḥ
Vocativeśṛṅgārike śṛṅgārike śṛṅgārikāḥ
Accusativeśṛṅgārikām śṛṅgārike śṛṅgārikāḥ
Instrumentalśṛṅgārikayā śṛṅgārikābhyām śṛṅgārikābhiḥ
Dativeśṛṅgārikāyai śṛṅgārikābhyām śṛṅgārikābhyaḥ
Ablativeśṛṅgārikāyāḥ śṛṅgārikābhyām śṛṅgārikābhyaḥ
Genitiveśṛṅgārikāyāḥ śṛṅgārikayoḥ śṛṅgārikāṇām
Locativeśṛṅgārikāyām śṛṅgārikayoḥ śṛṅgārikāsu

Adverb -śṛṅgārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria