Declension table of śṛṅgāriṇī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāriṇī śṛṅgāriṇyau śṛṅgāriṇyaḥ
Vocativeśṛṅgāriṇi śṛṅgāriṇyau śṛṅgāriṇyaḥ
Accusativeśṛṅgāriṇīm śṛṅgāriṇyau śṛṅgāriṇīḥ
Instrumentalśṛṅgāriṇyā śṛṅgāriṇībhyām śṛṅgāriṇībhiḥ
Dativeśṛṅgāriṇyai śṛṅgāriṇībhyām śṛṅgāriṇībhyaḥ
Ablativeśṛṅgāriṇyāḥ śṛṅgāriṇībhyām śṛṅgāriṇībhyaḥ
Genitiveśṛṅgāriṇyāḥ śṛṅgāriṇyoḥ śṛṅgāriṇīnām
Locativeśṛṅgāriṇyām śṛṅgāriṇyoḥ śṛṅgāriṇīṣu

Compound śṛṅgāriṇi - śṛṅgāriṇī -

Adverb -śṛṅgāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria