Declension table of ?śṛṅgāraśūra

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāraśūraḥ śṛṅgāraśūrau śṛṅgāraśūrāḥ
Vocativeśṛṅgāraśūra śṛṅgāraśūrau śṛṅgāraśūrāḥ
Accusativeśṛṅgāraśūram śṛṅgāraśūrau śṛṅgāraśūrān
Instrumentalśṛṅgāraśūreṇa śṛṅgāraśūrābhyām śṛṅgāraśūraiḥ śṛṅgāraśūrebhiḥ
Dativeśṛṅgāraśūrāya śṛṅgāraśūrābhyām śṛṅgāraśūrebhyaḥ
Ablativeśṛṅgāraśūrāt śṛṅgāraśūrābhyām śṛṅgāraśūrebhyaḥ
Genitiveśṛṅgāraśūrasya śṛṅgāraśūrayoḥ śṛṅgāraśūrāṇām
Locativeśṛṅgāraśūre śṛṅgāraśūrayoḥ śṛṅgāraśūreṣu

Compound śṛṅgāraśūra -

Adverb -śṛṅgāraśūram -śṛṅgāraśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria