Declension table of śṛṅgāraśataka

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāraśatakam śṛṅgāraśatake śṛṅgāraśatakāni
Vocativeśṛṅgāraśataka śṛṅgāraśatake śṛṅgāraśatakāni
Accusativeśṛṅgāraśatakam śṛṅgāraśatake śṛṅgāraśatakāni
Instrumentalśṛṅgāraśatakena śṛṅgāraśatakābhyām śṛṅgāraśatakaiḥ
Dativeśṛṅgāraśatakāya śṛṅgāraśatakābhyām śṛṅgāraśatakebhyaḥ
Ablativeśṛṅgāraśatakāt śṛṅgāraśatakābhyām śṛṅgāraśatakebhyaḥ
Genitiveśṛṅgāraśatakasya śṛṅgāraśatakayoḥ śṛṅgāraśatakānām
Locativeśṛṅgāraśatake śṛṅgāraśatakayoḥ śṛṅgāraśatakeṣu

Compound śṛṅgāraśataka -

Adverb -śṛṅgāraśatakam -śṛṅgāraśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria