Declension table of ?śṛṅgāraśata

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāraśatam śṛṅgāraśate śṛṅgāraśatāni
Vocativeśṛṅgāraśata śṛṅgāraśate śṛṅgāraśatāni
Accusativeśṛṅgāraśatam śṛṅgāraśate śṛṅgāraśatāni
Instrumentalśṛṅgāraśatena śṛṅgāraśatābhyām śṛṅgāraśataiḥ
Dativeśṛṅgāraśatāya śṛṅgāraśatābhyām śṛṅgāraśatebhyaḥ
Ablativeśṛṅgāraśatāt śṛṅgāraśatābhyām śṛṅgāraśatebhyaḥ
Genitiveśṛṅgāraśatasya śṛṅgāraśatayoḥ śṛṅgāraśatānām
Locativeśṛṅgāraśate śṛṅgāraśatayoḥ śṛṅgāraśateṣu

Compound śṛṅgāraśata -

Adverb -śṛṅgāraśatam -śṛṅgāraśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria