Declension table of ?śṛṅgāraveṣābharaṇa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāraveṣābharaṇaḥ śṛṅgāraveṣābharaṇau śṛṅgāraveṣābharaṇāḥ
Vocativeśṛṅgāraveṣābharaṇa śṛṅgāraveṣābharaṇau śṛṅgāraveṣābharaṇāḥ
Accusativeśṛṅgāraveṣābharaṇam śṛṅgāraveṣābharaṇau śṛṅgāraveṣābharaṇān
Instrumentalśṛṅgāraveṣābharaṇena śṛṅgāraveṣābharaṇābhyām śṛṅgāraveṣābharaṇaiḥ śṛṅgāraveṣābharaṇebhiḥ
Dativeśṛṅgāraveṣābharaṇāya śṛṅgāraveṣābharaṇābhyām śṛṅgāraveṣābharaṇebhyaḥ
Ablativeśṛṅgāraveṣābharaṇāt śṛṅgāraveṣābharaṇābhyām śṛṅgāraveṣābharaṇebhyaḥ
Genitiveśṛṅgāraveṣābharaṇasya śṛṅgāraveṣābharaṇayoḥ śṛṅgāraveṣābharaṇānām
Locativeśṛṅgāraveṣābharaṇe śṛṅgāraveṣābharaṇayoḥ śṛṅgāraveṣābharaṇeṣu

Compound śṛṅgāraveṣābharaṇa -

Adverb -śṛṅgāraveṣābharaṇam -śṛṅgāraveṣābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria