Declension table of ?śṛṅgāraveṣā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāraveṣā śṛṅgāraveṣe śṛṅgāraveṣāḥ
Vocativeśṛṅgāraveṣe śṛṅgāraveṣe śṛṅgāraveṣāḥ
Accusativeśṛṅgāraveṣām śṛṅgāraveṣe śṛṅgāraveṣāḥ
Instrumentalśṛṅgāraveṣayā śṛṅgāraveṣābhyām śṛṅgāraveṣābhiḥ
Dativeśṛṅgāraveṣāyai śṛṅgāraveṣābhyām śṛṅgāraveṣābhyaḥ
Ablativeśṛṅgāraveṣāyāḥ śṛṅgāraveṣābhyām śṛṅgāraveṣābhyaḥ
Genitiveśṛṅgāraveṣāyāḥ śṛṅgāraveṣayoḥ śṛṅgāraveṣāṇām
Locativeśṛṅgāraveṣāyām śṛṅgāraveṣayoḥ śṛṅgāraveṣāsu

Adverb -śṛṅgāraveṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria