Declension table of ?śṛṅgāraveṣa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāraveṣaḥ śṛṅgāraveṣau śṛṅgāraveṣāḥ
Vocativeśṛṅgāraveṣa śṛṅgāraveṣau śṛṅgāraveṣāḥ
Accusativeśṛṅgāraveṣam śṛṅgāraveṣau śṛṅgāraveṣān
Instrumentalśṛṅgāraveṣeṇa śṛṅgāraveṣābhyām śṛṅgāraveṣaiḥ śṛṅgāraveṣebhiḥ
Dativeśṛṅgāraveṣāya śṛṅgāraveṣābhyām śṛṅgāraveṣebhyaḥ
Ablativeśṛṅgāraveṣāt śṛṅgāraveṣābhyām śṛṅgāraveṣebhyaḥ
Genitiveśṛṅgāraveṣasya śṛṅgāraveṣayoḥ śṛṅgāraveṣāṇām
Locativeśṛṅgāraveṣe śṛṅgāraveṣayoḥ śṛṅgāraveṣeṣu

Compound śṛṅgāraveṣa -

Adverb -śṛṅgāraveṣam -śṛṅgāraveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria