Declension table of ?śṛṅgāravat

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāravat śṛṅgāravantī śṛṅgāravatī śṛṅgāravanti
Vocativeśṛṅgāravat śṛṅgāravantī śṛṅgāravatī śṛṅgāravanti
Accusativeśṛṅgāravat śṛṅgāravantī śṛṅgāravatī śṛṅgāravanti
Instrumentalśṛṅgāravatā śṛṅgāravadbhyām śṛṅgāravadbhiḥ
Dativeśṛṅgāravate śṛṅgāravadbhyām śṛṅgāravadbhyaḥ
Ablativeśṛṅgāravataḥ śṛṅgāravadbhyām śṛṅgāravadbhyaḥ
Genitiveśṛṅgāravataḥ śṛṅgāravatoḥ śṛṅgāravatām
Locativeśṛṅgāravati śṛṅgāravatoḥ śṛṅgāravatsu

Adverb -śṛṅgāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria