Declension table of ?śṛṅgāravat

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāravān śṛṅgāravantau śṛṅgāravantaḥ
Vocativeśṛṅgāravan śṛṅgāravantau śṛṅgāravantaḥ
Accusativeśṛṅgāravantam śṛṅgāravantau śṛṅgāravataḥ
Instrumentalśṛṅgāravatā śṛṅgāravadbhyām śṛṅgāravadbhiḥ
Dativeśṛṅgāravate śṛṅgāravadbhyām śṛṅgāravadbhyaḥ
Ablativeśṛṅgāravataḥ śṛṅgāravadbhyām śṛṅgāravadbhyaḥ
Genitiveśṛṅgāravataḥ śṛṅgāravatoḥ śṛṅgāravatām
Locativeśṛṅgāravati śṛṅgāravatoḥ śṛṅgāravatsu

Compound śṛṅgāravat -

Adverb -śṛṅgāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria