Declension table of ?śṛṅgāravairāgyataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāravairāgyataraṅgiṇī śṛṅgāravairāgyataraṅgiṇyau śṛṅgāravairāgyataraṅgiṇyaḥ
Vocativeśṛṅgāravairāgyataraṅgiṇi śṛṅgāravairāgyataraṅgiṇyau śṛṅgāravairāgyataraṅgiṇyaḥ
Accusativeśṛṅgāravairāgyataraṅgiṇīm śṛṅgāravairāgyataraṅgiṇyau śṛṅgāravairāgyataraṅgiṇīḥ
Instrumentalśṛṅgāravairāgyataraṅgiṇyā śṛṅgāravairāgyataraṅgiṇībhyām śṛṅgāravairāgyataraṅgiṇībhiḥ
Dativeśṛṅgāravairāgyataraṅgiṇyai śṛṅgāravairāgyataraṅgiṇībhyām śṛṅgāravairāgyataraṅgiṇībhyaḥ
Ablativeśṛṅgāravairāgyataraṅgiṇyāḥ śṛṅgāravairāgyataraṅgiṇībhyām śṛṅgāravairāgyataraṅgiṇībhyaḥ
Genitiveśṛṅgāravairāgyataraṅgiṇyāḥ śṛṅgāravairāgyataraṅgiṇyoḥ śṛṅgāravairāgyataraṅgiṇīnām
Locativeśṛṅgāravairāgyataraṅgiṇyām śṛṅgāravairāgyataraṅgiṇyoḥ śṛṅgāravairāgyataraṅgiṇīṣu

Compound śṛṅgāravairāgyataraṅgiṇi - śṛṅgāravairāgyataraṅgiṇī -

Adverb -śṛṅgāravairāgyataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria