Declension table of ?śṛṅgārataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgārataraṅgiṇī śṛṅgārataraṅgiṇyau śṛṅgārataraṅgiṇyaḥ
Vocativeśṛṅgārataraṅgiṇi śṛṅgārataraṅgiṇyau śṛṅgārataraṅgiṇyaḥ
Accusativeśṛṅgārataraṅgiṇīm śṛṅgārataraṅgiṇyau śṛṅgārataraṅgiṇīḥ
Instrumentalśṛṅgārataraṅgiṇyā śṛṅgārataraṅgiṇībhyām śṛṅgārataraṅgiṇībhiḥ
Dativeśṛṅgārataraṅgiṇyai śṛṅgārataraṅgiṇībhyām śṛṅgārataraṅgiṇībhyaḥ
Ablativeśṛṅgārataraṅgiṇyāḥ śṛṅgārataraṅgiṇībhyām śṛṅgārataraṅgiṇībhyaḥ
Genitiveśṛṅgārataraṅgiṇyāḥ śṛṅgārataraṅgiṇyoḥ śṛṅgārataraṅgiṇīnām
Locativeśṛṅgārataraṅgiṇyām śṛṅgārataraṅgiṇyoḥ śṛṅgārataraṅgiṇīṣu

Compound śṛṅgārataraṅgiṇi - śṛṅgārataraṅgiṇī -

Adverb -śṛṅgārataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria