Declension table of ?śṛṅgārasundarī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgārasundarī śṛṅgārasundaryau śṛṅgārasundaryaḥ
Vocativeśṛṅgārasundari śṛṅgārasundaryau śṛṅgārasundaryaḥ
Accusativeśṛṅgārasundarīm śṛṅgārasundaryau śṛṅgārasundarīḥ
Instrumentalśṛṅgārasundaryā śṛṅgārasundarībhyām śṛṅgārasundarībhiḥ
Dativeśṛṅgārasundaryai śṛṅgārasundarībhyām śṛṅgārasundarībhyaḥ
Ablativeśṛṅgārasundaryāḥ śṛṅgārasundarībhyām śṛṅgārasundarībhyaḥ
Genitiveśṛṅgārasundaryāḥ śṛṅgārasundaryoḥ śṛṅgārasundarīṇām
Locativeśṛṅgārasundaryām śṛṅgārasundaryoḥ śṛṅgārasundarīṣu

Compound śṛṅgārasundari - śṛṅgārasundarī -

Adverb -śṛṅgārasundari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria