Declension table of ?śṛṅgārastabaka

Deva

MasculineSingularDualPlural
Nominativeśṛṅgārastabakaḥ śṛṅgārastabakau śṛṅgārastabakāḥ
Vocativeśṛṅgārastabaka śṛṅgārastabakau śṛṅgārastabakāḥ
Accusativeśṛṅgārastabakam śṛṅgārastabakau śṛṅgārastabakān
Instrumentalśṛṅgārastabakena śṛṅgārastabakābhyām śṛṅgārastabakaiḥ śṛṅgārastabakebhiḥ
Dativeśṛṅgārastabakāya śṛṅgārastabakābhyām śṛṅgārastabakebhyaḥ
Ablativeśṛṅgārastabakāt śṛṅgārastabakābhyām śṛṅgārastabakebhyaḥ
Genitiveśṛṅgārastabakasya śṛṅgārastabakayoḥ śṛṅgārastabakānām
Locativeśṛṅgārastabake śṛṅgārastabakayoḥ śṛṅgārastabakeṣu

Compound śṛṅgārastabaka -

Adverb -śṛṅgārastabakam -śṛṅgārastabakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria