Declension table of ?śṛṅgārasiṃha

Deva

MasculineSingularDualPlural
Nominativeśṛṅgārasiṃhaḥ śṛṅgārasiṃhau śṛṅgārasiṃhāḥ
Vocativeśṛṅgārasiṃha śṛṅgārasiṃhau śṛṅgārasiṃhāḥ
Accusativeśṛṅgārasiṃham śṛṅgārasiṃhau śṛṅgārasiṃhān
Instrumentalśṛṅgārasiṃhena śṛṅgārasiṃhābhyām śṛṅgārasiṃhaiḥ śṛṅgārasiṃhebhiḥ
Dativeśṛṅgārasiṃhāya śṛṅgārasiṃhābhyām śṛṅgārasiṃhebhyaḥ
Ablativeśṛṅgārasiṃhāt śṛṅgārasiṃhābhyām śṛṅgārasiṃhebhyaḥ
Genitiveśṛṅgārasiṃhasya śṛṅgārasiṃhayoḥ śṛṅgārasiṃhānām
Locativeśṛṅgārasiṃhe śṛṅgārasiṃhayoḥ śṛṅgārasiṃheṣu

Compound śṛṅgārasiṃha -

Adverb -śṛṅgārasiṃham -śṛṅgārasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria