Declension table of ?śṛṅgārasarvasva

Deva

NeuterSingularDualPlural
Nominativeśṛṅgārasarvasvam śṛṅgārasarvasve śṛṅgārasarvasvāni
Vocativeśṛṅgārasarvasva śṛṅgārasarvasve śṛṅgārasarvasvāni
Accusativeśṛṅgārasarvasvam śṛṅgārasarvasve śṛṅgārasarvasvāni
Instrumentalśṛṅgārasarvasvena śṛṅgārasarvasvābhyām śṛṅgārasarvasvaiḥ
Dativeśṛṅgārasarvasvāya śṛṅgārasarvasvābhyām śṛṅgārasarvasvebhyaḥ
Ablativeśṛṅgārasarvasvāt śṛṅgārasarvasvābhyām śṛṅgārasarvasvebhyaḥ
Genitiveśṛṅgārasarvasvasya śṛṅgārasarvasvayoḥ śṛṅgārasarvasvānām
Locativeśṛṅgārasarvasve śṛṅgārasarvasvayoḥ śṛṅgārasarvasveṣu

Compound śṛṅgārasarvasva -

Adverb -śṛṅgārasarvasvam -śṛṅgārasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria