Declension table of ?śṛṅgārasarasī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgārasarasī śṛṅgārasarasyau śṛṅgārasarasyaḥ
Vocativeśṛṅgārasarasi śṛṅgārasarasyau śṛṅgārasarasyaḥ
Accusativeśṛṅgārasarasīm śṛṅgārasarasyau śṛṅgārasarasīḥ
Instrumentalśṛṅgārasarasyā śṛṅgārasarasībhyām śṛṅgārasarasībhiḥ
Dativeśṛṅgārasarasyai śṛṅgārasarasībhyām śṛṅgārasarasībhyaḥ
Ablativeśṛṅgārasarasyāḥ śṛṅgārasarasībhyām śṛṅgārasarasībhyaḥ
Genitiveśṛṅgārasarasyāḥ śṛṅgārasarasyoḥ śṛṅgārasarasīnām
Locativeśṛṅgārasarasyām śṛṅgārasarasyoḥ śṛṅgārasarasīṣu

Compound śṛṅgārasarasi - śṛṅgārasarasī -

Adverb -śṛṅgārasarasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria