Declension table of ?śṛṅgārasahāya

Deva

MasculineSingularDualPlural
Nominativeśṛṅgārasahāyaḥ śṛṅgārasahāyau śṛṅgārasahāyāḥ
Vocativeśṛṅgārasahāya śṛṅgārasahāyau śṛṅgārasahāyāḥ
Accusativeśṛṅgārasahāyam śṛṅgārasahāyau śṛṅgārasahāyān
Instrumentalśṛṅgārasahāyena śṛṅgārasahāyābhyām śṛṅgārasahāyaiḥ śṛṅgārasahāyebhiḥ
Dativeśṛṅgārasahāyāya śṛṅgārasahāyābhyām śṛṅgārasahāyebhyaḥ
Ablativeśṛṅgārasahāyāt śṛṅgārasahāyābhyām śṛṅgārasahāyebhyaḥ
Genitiveśṛṅgārasahāyasya śṛṅgārasahāyayoḥ śṛṅgārasahāyānām
Locativeśṛṅgārasahāye śṛṅgārasahāyayoḥ śṛṅgārasahāyeṣu

Compound śṛṅgārasahāya -

Adverb -śṛṅgārasahāyam -śṛṅgārasahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria