Declension table of ?śṛṅgārarasodaya

Deva

MasculineSingularDualPlural
Nominativeśṛṅgārarasodayaḥ śṛṅgārarasodayau śṛṅgārarasodayāḥ
Vocativeśṛṅgārarasodaya śṛṅgārarasodayau śṛṅgārarasodayāḥ
Accusativeśṛṅgārarasodayam śṛṅgārarasodayau śṛṅgārarasodayān
Instrumentalśṛṅgārarasodayena śṛṅgārarasodayābhyām śṛṅgārarasodayaiḥ śṛṅgārarasodayebhiḥ
Dativeśṛṅgārarasodayāya śṛṅgārarasodayābhyām śṛṅgārarasodayebhyaḥ
Ablativeśṛṅgārarasodayāt śṛṅgārarasodayābhyām śṛṅgārarasodayebhyaḥ
Genitiveśṛṅgārarasodayasya śṛṅgārarasodayayoḥ śṛṅgārarasodayānām
Locativeśṛṅgārarasodaye śṛṅgārarasodayayoḥ śṛṅgārarasodayeṣu

Compound śṛṅgārarasodaya -

Adverb -śṛṅgārarasodayam -śṛṅgārarasodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria