Declension table of śṛṅgārarasa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgārarasaḥ śṛṅgārarasau śṛṅgārarasāḥ
Vocativeśṛṅgārarasa śṛṅgārarasau śṛṅgārarasāḥ
Accusativeśṛṅgārarasam śṛṅgārarasau śṛṅgārarasān
Instrumentalśṛṅgārarasena śṛṅgārarasābhyām śṛṅgārarasaiḥ śṛṅgārarasebhiḥ
Dativeśṛṅgārarasāya śṛṅgārarasābhyām śṛṅgārarasebhyaḥ
Ablativeśṛṅgārarasāt śṛṅgārarasābhyām śṛṅgārarasebhyaḥ
Genitiveśṛṅgārarasasya śṛṅgārarasayoḥ śṛṅgārarasānām
Locativeśṛṅgārarase śṛṅgārarasayoḥ śṛṅgāraraseṣu

Compound śṛṅgārarasa -

Adverb -śṛṅgārarasam -śṛṅgārarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria