Declension table of ?śṛṅgārarājīvana

Deva

NeuterSingularDualPlural
Nominativeśṛṅgārarājīvanam śṛṅgārarājīvane śṛṅgārarājīvanāni
Vocativeśṛṅgārarājīvana śṛṅgārarājīvane śṛṅgārarājīvanāni
Accusativeśṛṅgārarājīvanam śṛṅgārarājīvane śṛṅgārarājīvanāni
Instrumentalśṛṅgārarājīvanena śṛṅgārarājīvanābhyām śṛṅgārarājīvanaiḥ
Dativeśṛṅgārarājīvanāya śṛṅgārarājīvanābhyām śṛṅgārarājīvanebhyaḥ
Ablativeśṛṅgārarājīvanāt śṛṅgārarājīvanābhyām śṛṅgārarājīvanebhyaḥ
Genitiveśṛṅgārarājīvanasya śṛṅgārarājīvanayoḥ śṛṅgārarājīvanānām
Locativeśṛṅgārarājīvane śṛṅgārarājīvanayoḥ śṛṅgārarājīvaneṣu

Compound śṛṅgārarājīvana -

Adverb -śṛṅgārarājīvanam -śṛṅgārarājīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria