Declension table of śṛṅgāraprakāśa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāraprakāśaḥ śṛṅgāraprakāśau śṛṅgāraprakāśāḥ
Vocativeśṛṅgāraprakāśa śṛṅgāraprakāśau śṛṅgāraprakāśāḥ
Accusativeśṛṅgāraprakāśam śṛṅgāraprakāśau śṛṅgāraprakāśān
Instrumentalśṛṅgāraprakāśena śṛṅgāraprakāśābhyām śṛṅgāraprakāśaiḥ śṛṅgāraprakāśebhiḥ
Dativeśṛṅgāraprakāśāya śṛṅgāraprakāśābhyām śṛṅgāraprakāśebhyaḥ
Ablativeśṛṅgāraprakāśāt śṛṅgāraprakāśābhyām śṛṅgāraprakāśebhyaḥ
Genitiveśṛṅgāraprakāśasya śṛṅgāraprakāśayoḥ śṛṅgāraprakāśānām
Locativeśṛṅgāraprakāśe śṛṅgāraprakāśayoḥ śṛṅgāraprakāśeṣu

Compound śṛṅgāraprakāśa -

Adverb -śṛṅgāraprakāśam -śṛṅgāraprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria