Declension table of ?śṛṅgāraprabandhadīpikā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāraprabandhadīpikā śṛṅgāraprabandhadīpike śṛṅgāraprabandhadīpikāḥ
Vocativeśṛṅgāraprabandhadīpike śṛṅgāraprabandhadīpike śṛṅgāraprabandhadīpikāḥ
Accusativeśṛṅgāraprabandhadīpikām śṛṅgāraprabandhadīpike śṛṅgāraprabandhadīpikāḥ
Instrumentalśṛṅgāraprabandhadīpikayā śṛṅgāraprabandhadīpikābhyām śṛṅgāraprabandhadīpikābhiḥ
Dativeśṛṅgāraprabandhadīpikāyai śṛṅgāraprabandhadīpikābhyām śṛṅgāraprabandhadīpikābhyaḥ
Ablativeśṛṅgāraprabandhadīpikāyāḥ śṛṅgāraprabandhadīpikābhyām śṛṅgāraprabandhadīpikābhyaḥ
Genitiveśṛṅgāraprabandhadīpikāyāḥ śṛṅgāraprabandhadīpikayoḥ śṛṅgāraprabandhadīpikānām
Locativeśṛṅgāraprabandhadīpikāyām śṛṅgāraprabandhadīpikayoḥ śṛṅgāraprabandhadīpikāsu

Adverb -śṛṅgāraprabandhadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria