Declension table of ?śṛṅgārapaddhati

Deva

FeminineSingularDualPlural
Nominativeśṛṅgārapaddhatiḥ śṛṅgārapaddhatī śṛṅgārapaddhatayaḥ
Vocativeśṛṅgārapaddhate śṛṅgārapaddhatī śṛṅgārapaddhatayaḥ
Accusativeśṛṅgārapaddhatim śṛṅgārapaddhatī śṛṅgārapaddhatīḥ
Instrumentalśṛṅgārapaddhatyā śṛṅgārapaddhatibhyām śṛṅgārapaddhatibhiḥ
Dativeśṛṅgārapaddhatyai śṛṅgārapaddhataye śṛṅgārapaddhatibhyām śṛṅgārapaddhatibhyaḥ
Ablativeśṛṅgārapaddhatyāḥ śṛṅgārapaddhateḥ śṛṅgārapaddhatibhyām śṛṅgārapaddhatibhyaḥ
Genitiveśṛṅgārapaddhatyāḥ śṛṅgārapaddhateḥ śṛṅgārapaddhatyoḥ śṛṅgārapaddhatīnām
Locativeśṛṅgārapaddhatyām śṛṅgārapaddhatau śṛṅgārapaddhatyoḥ śṛṅgārapaddhatiṣu

Compound śṛṅgārapaddhati -

Adverb -śṛṅgārapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria