Declension table of ?śṛṅgārapāvana

Deva

NeuterSingularDualPlural
Nominativeśṛṅgārapāvanam śṛṅgārapāvane śṛṅgārapāvanāni
Vocativeśṛṅgārapāvana śṛṅgārapāvane śṛṅgārapāvanāni
Accusativeśṛṅgārapāvanam śṛṅgārapāvane śṛṅgārapāvanāni
Instrumentalśṛṅgārapāvanena śṛṅgārapāvanābhyām śṛṅgārapāvanaiḥ
Dativeśṛṅgārapāvanāya śṛṅgārapāvanābhyām śṛṅgārapāvanebhyaḥ
Ablativeśṛṅgārapāvanāt śṛṅgārapāvanābhyām śṛṅgārapāvanebhyaḥ
Genitiveśṛṅgārapāvanasya śṛṅgārapāvanayoḥ śṛṅgārapāvanānām
Locativeśṛṅgārapāvane śṛṅgārapāvanayoḥ śṛṅgārapāvaneṣu

Compound śṛṅgārapāvana -

Adverb -śṛṅgārapāvanam -śṛṅgārapāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria