Declension table of ?śṛṅgāramañjarī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāramañjarī śṛṅgāramañjaryau śṛṅgāramañjaryaḥ
Vocativeśṛṅgāramañjari śṛṅgāramañjaryau śṛṅgāramañjaryaḥ
Accusativeśṛṅgāramañjarīm śṛṅgāramañjaryau śṛṅgāramañjarīḥ
Instrumentalśṛṅgāramañjaryā śṛṅgāramañjarībhyām śṛṅgāramañjarībhiḥ
Dativeśṛṅgāramañjaryai śṛṅgāramañjarībhyām śṛṅgāramañjarībhyaḥ
Ablativeśṛṅgāramañjaryāḥ śṛṅgāramañjarībhyām śṛṅgāramañjarībhyaḥ
Genitiveśṛṅgāramañjaryāḥ śṛṅgāramañjaryoḥ śṛṅgāramañjarīṇām
Locativeśṛṅgāramañjaryām śṛṅgāramañjaryoḥ śṛṅgāramañjarīṣu

Compound śṛṅgāramañjari - śṛṅgāramañjarī -

Adverb -śṛṅgāramañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria