Declension table of ?śṛṅgāramaṇḍapa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāramaṇḍapaḥ śṛṅgāramaṇḍapau śṛṅgāramaṇḍapāḥ
Vocativeśṛṅgāramaṇḍapa śṛṅgāramaṇḍapau śṛṅgāramaṇḍapāḥ
Accusativeśṛṅgāramaṇḍapam śṛṅgāramaṇḍapau śṛṅgāramaṇḍapān
Instrumentalśṛṅgāramaṇḍapena śṛṅgāramaṇḍapābhyām śṛṅgāramaṇḍapaiḥ śṛṅgāramaṇḍapebhiḥ
Dativeśṛṅgāramaṇḍapāya śṛṅgāramaṇḍapābhyām śṛṅgāramaṇḍapebhyaḥ
Ablativeśṛṅgāramaṇḍapāt śṛṅgāramaṇḍapābhyām śṛṅgāramaṇḍapebhyaḥ
Genitiveśṛṅgāramaṇḍapasya śṛṅgāramaṇḍapayoḥ śṛṅgāramaṇḍapānām
Locativeśṛṅgāramaṇḍape śṛṅgāramaṇḍapayoḥ śṛṅgāramaṇḍapeṣu

Compound śṛṅgāramaṇḍapa -

Adverb -śṛṅgāramaṇḍapam -śṛṅgāramaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria