Declension table of ?śṛṅgāralatā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāralatā śṛṅgāralate śṛṅgāralatāḥ
Vocativeśṛṅgāralate śṛṅgāralate śṛṅgāralatāḥ
Accusativeśṛṅgāralatām śṛṅgāralate śṛṅgāralatāḥ
Instrumentalśṛṅgāralatayā śṛṅgāralatābhyām śṛṅgāralatābhiḥ
Dativeśṛṅgāralatāyai śṛṅgāralatābhyām śṛṅgāralatābhyaḥ
Ablativeśṛṅgāralatāyāḥ śṛṅgāralatābhyām śṛṅgāralatābhyaḥ
Genitiveśṛṅgāralatāyāḥ śṛṅgāralatayoḥ śṛṅgāralatānām
Locativeśṛṅgāralatāyām śṛṅgāralatayoḥ śṛṅgāralatāsu

Adverb -śṛṅgāralatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria