Declension table of ?śṛṅgārakaustubha

Deva

MasculineSingularDualPlural
Nominativeśṛṅgārakaustubhaḥ śṛṅgārakaustubhau śṛṅgārakaustubhāḥ
Vocativeśṛṅgārakaustubha śṛṅgārakaustubhau śṛṅgārakaustubhāḥ
Accusativeśṛṅgārakaustubham śṛṅgārakaustubhau śṛṅgārakaustubhān
Instrumentalśṛṅgārakaustubhena śṛṅgārakaustubhābhyām śṛṅgārakaustubhaiḥ śṛṅgārakaustubhebhiḥ
Dativeśṛṅgārakaustubhāya śṛṅgārakaustubhābhyām śṛṅgārakaustubhebhyaḥ
Ablativeśṛṅgārakaustubhāt śṛṅgārakaustubhābhyām śṛṅgārakaustubhebhyaḥ
Genitiveśṛṅgārakaustubhasya śṛṅgārakaustubhayoḥ śṛṅgārakaustubhānām
Locativeśṛṅgārakaustubhe śṛṅgārakaustubhayoḥ śṛṅgārakaustubheṣu

Compound śṛṅgārakaustubha -

Adverb -śṛṅgārakaustubham -śṛṅgārakaustubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria