Declension table of ?śṛṅgārakalikā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgārakalikā śṛṅgārakalike śṛṅgārakalikāḥ
Vocativeśṛṅgārakalike śṛṅgārakalike śṛṅgārakalikāḥ
Accusativeśṛṅgārakalikām śṛṅgārakalike śṛṅgārakalikāḥ
Instrumentalśṛṅgārakalikayā śṛṅgārakalikābhyām śṛṅgārakalikābhiḥ
Dativeśṛṅgārakalikāyai śṛṅgārakalikābhyām śṛṅgārakalikābhyaḥ
Ablativeśṛṅgārakalikāyāḥ śṛṅgārakalikābhyām śṛṅgārakalikābhyaḥ
Genitiveśṛṅgārakalikāyāḥ śṛṅgārakalikayoḥ śṛṅgārakalikānām
Locativeśṛṅgārakalikāyām śṛṅgārakalikayoḥ śṛṅgārakalikāsu

Adverb -śṛṅgārakalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria