Declension table of ?śṛṅgārajīvana

Deva

NeuterSingularDualPlural
Nominativeśṛṅgārajīvanam śṛṅgārajīvane śṛṅgārajīvanāni
Vocativeśṛṅgārajīvana śṛṅgārajīvane śṛṅgārajīvanāni
Accusativeśṛṅgārajīvanam śṛṅgārajīvane śṛṅgārajīvanāni
Instrumentalśṛṅgārajīvanena śṛṅgārajīvanābhyām śṛṅgārajīvanaiḥ
Dativeśṛṅgārajīvanāya śṛṅgārajīvanābhyām śṛṅgārajīvanebhyaḥ
Ablativeśṛṅgārajīvanāt śṛṅgārajīvanābhyām śṛṅgārajīvanebhyaḥ
Genitiveśṛṅgārajīvanasya śṛṅgārajīvanayoḥ śṛṅgārajīvanānām
Locativeśṛṅgārajīvane śṛṅgārajīvanayoḥ śṛṅgārajīvaneṣu

Compound śṛṅgārajīvana -

Adverb -śṛṅgārajīvanam -śṛṅgārajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria