Declension table of ?śṛṅgāraikarasā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāraikarasā śṛṅgāraikarase śṛṅgāraikarasāḥ
Vocativeśṛṅgāraikarase śṛṅgāraikarase śṛṅgāraikarasāḥ
Accusativeśṛṅgāraikarasām śṛṅgāraikarase śṛṅgāraikarasāḥ
Instrumentalśṛṅgāraikarasayā śṛṅgāraikarasābhyām śṛṅgāraikarasābhiḥ
Dativeśṛṅgāraikarasāyai śṛṅgāraikarasābhyām śṛṅgāraikarasābhyaḥ
Ablativeśṛṅgāraikarasāyāḥ śṛṅgāraikarasābhyām śṛṅgāraikarasābhyaḥ
Genitiveśṛṅgāraikarasāyāḥ śṛṅgāraikarasayoḥ śṛṅgāraikarasānām
Locativeśṛṅgāraikarasāyām śṛṅgāraikarasayoḥ śṛṅgāraikarasāsu

Adverb -śṛṅgāraikarasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria