Declension table of ?śṛṅgāraikarasa

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāraikarasam śṛṅgāraikarase śṛṅgāraikarasāni
Vocativeśṛṅgāraikarasa śṛṅgāraikarase śṛṅgāraikarasāni
Accusativeśṛṅgāraikarasam śṛṅgāraikarase śṛṅgāraikarasāni
Instrumentalśṛṅgāraikarasena śṛṅgāraikarasābhyām śṛṅgāraikarasaiḥ
Dativeśṛṅgāraikarasāya śṛṅgāraikarasābhyām śṛṅgāraikarasebhyaḥ
Ablativeśṛṅgāraikarasāt śṛṅgāraikarasābhyām śṛṅgāraikarasebhyaḥ
Genitiveśṛṅgāraikarasasya śṛṅgāraikarasayoḥ śṛṅgāraikarasānām
Locativeśṛṅgāraikarase śṛṅgāraikarasayoḥ śṛṅgāraikaraseṣu

Compound śṛṅgāraikarasa -

Adverb -śṛṅgāraikarasam -śṛṅgāraikarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria