Declension table of ?śṛṅgārahāra

Deva

MasculineSingularDualPlural
Nominativeśṛṅgārahāraḥ śṛṅgārahārau śṛṅgārahārāḥ
Vocativeśṛṅgārahāra śṛṅgārahārau śṛṅgārahārāḥ
Accusativeśṛṅgārahāram śṛṅgārahārau śṛṅgārahārān
Instrumentalśṛṅgārahāreṇa śṛṅgārahārābhyām śṛṅgārahāraiḥ śṛṅgārahārebhiḥ
Dativeśṛṅgārahārāya śṛṅgārahārābhyām śṛṅgārahārebhyaḥ
Ablativeśṛṅgārahārāt śṛṅgārahārābhyām śṛṅgārahārebhyaḥ
Genitiveśṛṅgārahārasya śṛṅgārahārayoḥ śṛṅgārahārāṇām
Locativeśṛṅgārahāre śṛṅgārahārayoḥ śṛṅgārahāreṣu

Compound śṛṅgārahāra -

Adverb -śṛṅgārahāram -śṛṅgārahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria