Declension table of ?śṛṅgāragarva

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāragarvaḥ śṛṅgāragarvau śṛṅgāragarvāḥ
Vocativeśṛṅgāragarva śṛṅgāragarvau śṛṅgāragarvāḥ
Accusativeśṛṅgāragarvam śṛṅgāragarvau śṛṅgāragarvān
Instrumentalśṛṅgāragarveṇa śṛṅgāragarvābhyām śṛṅgāragarvaiḥ śṛṅgāragarvebhiḥ
Dativeśṛṅgāragarvāya śṛṅgāragarvābhyām śṛṅgāragarvebhyaḥ
Ablativeśṛṅgāragarvāt śṛṅgāragarvābhyām śṛṅgāragarvebhyaḥ
Genitiveśṛṅgāragarvasya śṛṅgāragarvayoḥ śṛṅgāragarvāṇām
Locativeśṛṅgāragarve śṛṅgāragarvayoḥ śṛṅgāragarveṣu

Compound śṛṅgāragarva -

Adverb -śṛṅgāragarvam -śṛṅgāragarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria