Declension table of ?śṛṅgāradhāriṇī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāradhāriṇī śṛṅgāradhāriṇyau śṛṅgāradhāriṇyaḥ
Vocativeśṛṅgāradhāriṇi śṛṅgāradhāriṇyau śṛṅgāradhāriṇyaḥ
Accusativeśṛṅgāradhāriṇīm śṛṅgāradhāriṇyau śṛṅgāradhāriṇīḥ
Instrumentalśṛṅgāradhāriṇyā śṛṅgāradhāriṇībhyām śṛṅgāradhāriṇībhiḥ
Dativeśṛṅgāradhāriṇyai śṛṅgāradhāriṇībhyām śṛṅgāradhāriṇībhyaḥ
Ablativeśṛṅgāradhāriṇyāḥ śṛṅgāradhāriṇībhyām śṛṅgāradhāriṇībhyaḥ
Genitiveśṛṅgāradhāriṇyāḥ śṛṅgāradhāriṇyoḥ śṛṅgāradhāriṇīnām
Locativeśṛṅgāradhāriṇyām śṛṅgāradhāriṇyoḥ śṛṅgāradhāriṇīṣu

Compound śṛṅgāradhāriṇi - śṛṅgāradhāriṇī -

Adverb -śṛṅgāradhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria