Declension table of ?śṛṅgāraceṣṭita

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāraceṣṭitam śṛṅgāraceṣṭite śṛṅgāraceṣṭitāni
Vocativeśṛṅgāraceṣṭita śṛṅgāraceṣṭite śṛṅgāraceṣṭitāni
Accusativeśṛṅgāraceṣṭitam śṛṅgāraceṣṭite śṛṅgāraceṣṭitāni
Instrumentalśṛṅgāraceṣṭitena śṛṅgāraceṣṭitābhyām śṛṅgāraceṣṭitaiḥ
Dativeśṛṅgāraceṣṭitāya śṛṅgāraceṣṭitābhyām śṛṅgāraceṣṭitebhyaḥ
Ablativeśṛṅgāraceṣṭitāt śṛṅgāraceṣṭitābhyām śṛṅgāraceṣṭitebhyaḥ
Genitiveśṛṅgāraceṣṭitasya śṛṅgāraceṣṭitayoḥ śṛṅgāraceṣṭitānām
Locativeśṛṅgāraceṣṭite śṛṅgāraceṣṭitayoḥ śṛṅgāraceṣṭiteṣu

Compound śṛṅgāraceṣṭita -

Adverb -śṛṅgāraceṣṭitam -śṛṅgāraceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria