Declension table of ?śṛṅgāraceṣṭā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāraceṣṭā śṛṅgāraceṣṭe śṛṅgāraceṣṭāḥ
Vocativeśṛṅgāraceṣṭe śṛṅgāraceṣṭe śṛṅgāraceṣṭāḥ
Accusativeśṛṅgāraceṣṭām śṛṅgāraceṣṭe śṛṅgāraceṣṭāḥ
Instrumentalśṛṅgāraceṣṭayā śṛṅgāraceṣṭābhyām śṛṅgāraceṣṭābhiḥ
Dativeśṛṅgāraceṣṭāyai śṛṅgāraceṣṭābhyām śṛṅgāraceṣṭābhyaḥ
Ablativeśṛṅgāraceṣṭāyāḥ śṛṅgāraceṣṭābhyām śṛṅgāraceṣṭābhyaḥ
Genitiveśṛṅgāraceṣṭāyāḥ śṛṅgāraceṣṭayoḥ śṛṅgāraceṣṭānām
Locativeśṛṅgāraceṣṭāyām śṛṅgāraceṣṭayoḥ śṛṅgāraceṣṭāsu

Adverb -śṛṅgāraceṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria