Declension table of ?śṛṅgāracandrodaya

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāracandrodayaḥ śṛṅgāracandrodayau śṛṅgāracandrodayāḥ
Vocativeśṛṅgāracandrodaya śṛṅgāracandrodayau śṛṅgāracandrodayāḥ
Accusativeśṛṅgāracandrodayam śṛṅgāracandrodayau śṛṅgāracandrodayān
Instrumentalśṛṅgāracandrodayena śṛṅgāracandrodayābhyām śṛṅgāracandrodayaiḥ śṛṅgāracandrodayebhiḥ
Dativeśṛṅgāracandrodayāya śṛṅgāracandrodayābhyām śṛṅgāracandrodayebhyaḥ
Ablativeśṛṅgāracandrodayāt śṛṅgāracandrodayābhyām śṛṅgāracandrodayebhyaḥ
Genitiveśṛṅgāracandrodayasya śṛṅgāracandrodayayoḥ śṛṅgāracandrodayānām
Locativeśṛṅgāracandrodaye śṛṅgāracandrodayayoḥ śṛṅgāracandrodayeṣu

Compound śṛṅgāracandrodaya -

Adverb -śṛṅgāracandrodayam -śṛṅgāracandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria