Declension table of ?śṛṅgārabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśṛṅgārabhūṣaṇam śṛṅgārabhūṣaṇe śṛṅgārabhūṣaṇāni
Vocativeśṛṅgārabhūṣaṇa śṛṅgārabhūṣaṇe śṛṅgārabhūṣaṇāni
Accusativeśṛṅgārabhūṣaṇam śṛṅgārabhūṣaṇe śṛṅgārabhūṣaṇāni
Instrumentalśṛṅgārabhūṣaṇena śṛṅgārabhūṣaṇābhyām śṛṅgārabhūṣaṇaiḥ
Dativeśṛṅgārabhūṣaṇāya śṛṅgārabhūṣaṇābhyām śṛṅgārabhūṣaṇebhyaḥ
Ablativeśṛṅgārabhūṣaṇāt śṛṅgārabhūṣaṇābhyām śṛṅgārabhūṣaṇebhyaḥ
Genitiveśṛṅgārabhūṣaṇasya śṛṅgārabhūṣaṇayoḥ śṛṅgārabhūṣaṇānām
Locativeśṛṅgārabhūṣaṇe śṛṅgārabhūṣaṇayoḥ śṛṅgārabhūṣaṇeṣu

Compound śṛṅgārabhūṣaṇa -

Adverb -śṛṅgārabhūṣaṇam -śṛṅgārabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria