Declension table of ?śṛṅgārāmṛtalaharī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgārāmṛtalaharī śṛṅgārāmṛtalaharyau śṛṅgārāmṛtalaharyaḥ
Vocativeśṛṅgārāmṛtalahari śṛṅgārāmṛtalaharyau śṛṅgārāmṛtalaharyaḥ
Accusativeśṛṅgārāmṛtalaharīm śṛṅgārāmṛtalaharyau śṛṅgārāmṛtalaharīḥ
Instrumentalśṛṅgārāmṛtalaharyā śṛṅgārāmṛtalaharībhyām śṛṅgārāmṛtalaharībhiḥ
Dativeśṛṅgārāmṛtalaharyai śṛṅgārāmṛtalaharībhyām śṛṅgārāmṛtalaharībhyaḥ
Ablativeśṛṅgārāmṛtalaharyāḥ śṛṅgārāmṛtalaharībhyām śṛṅgārāmṛtalaharībhyaḥ
Genitiveśṛṅgārāmṛtalaharyāḥ śṛṅgārāmṛtalaharyoḥ śṛṅgārāmṛtalaharīṇām
Locativeśṛṅgārāmṛtalaharyām śṛṅgārāmṛtalaharyoḥ śṛṅgārāmṛtalaharīṣu

Compound śṛṅgārāmṛtalahari - śṛṅgārāmṛtalaharī -

Adverb -śṛṅgārāmṛtalahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria