Declension table of ?śṛṅgārābhra

Deva

NeuterSingularDualPlural
Nominativeśṛṅgārābhram śṛṅgārābhre śṛṅgārābhrāṇi
Vocativeśṛṅgārābhra śṛṅgārābhre śṛṅgārābhrāṇi
Accusativeśṛṅgārābhram śṛṅgārābhre śṛṅgārābhrāṇi
Instrumentalśṛṅgārābhreṇa śṛṅgārābhrābhyām śṛṅgārābhraiḥ
Dativeśṛṅgārābhrāya śṛṅgārābhrābhyām śṛṅgārābhrebhyaḥ
Ablativeśṛṅgārābhrāt śṛṅgārābhrābhyām śṛṅgārābhrebhyaḥ
Genitiveśṛṅgārābhrasya śṛṅgārābhrayoḥ śṛṅgārābhrāṇām
Locativeśṛṅgārābhre śṛṅgārābhrayoḥ śṛṅgārābhreṣu

Compound śṛṅgārābhra -

Adverb -śṛṅgārābhram -śṛṅgārābhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria