Declension table of ?śṛṅgārā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgārā śṛṅgāre śṛṅgārāḥ
Vocativeśṛṅgāre śṛṅgāre śṛṅgārāḥ
Accusativeśṛṅgārām śṛṅgāre śṛṅgārāḥ
Instrumentalśṛṅgārayā śṛṅgārābhyām śṛṅgārābhiḥ
Dativeśṛṅgārāyai śṛṅgārābhyām śṛṅgārābhyaḥ
Ablativeśṛṅgārāyāḥ śṛṅgārābhyām śṛṅgārābhyaḥ
Genitiveśṛṅgārāyāḥ śṛṅgārayoḥ śṛṅgārāṇām
Locativeśṛṅgārāyām śṛṅgārayoḥ śṛṅgārāsu

Adverb -śṛṅgāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria