Declension table of ?śṛṅgāraṇa

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāraṇam śṛṅgāraṇe śṛṅgāraṇāni
Vocativeśṛṅgāraṇa śṛṅgāraṇe śṛṅgāraṇāni
Accusativeśṛṅgāraṇam śṛṅgāraṇe śṛṅgāraṇāni
Instrumentalśṛṅgāraṇena śṛṅgāraṇābhyām śṛṅgāraṇaiḥ
Dativeśṛṅgāraṇāya śṛṅgāraṇābhyām śṛṅgāraṇebhyaḥ
Ablativeśṛṅgāraṇāt śṛṅgāraṇābhyām śṛṅgāraṇebhyaḥ
Genitiveśṛṅgāraṇasya śṛṅgāraṇayoḥ śṛṅgāraṇānām
Locativeśṛṅgāraṇe śṛṅgāraṇayoḥ śṛṅgāraṇeṣu

Compound śṛṅgāraṇa -

Adverb -śṛṅgāraṇam -śṛṅgāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria