Declension table of śṛṅgāra

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāram śṛṅgāre śṛṅgārāṇi
Vocativeśṛṅgāra śṛṅgāre śṛṅgārāṇi
Accusativeśṛṅgāram śṛṅgāre śṛṅgārāṇi
Instrumentalśṛṅgāreṇa śṛṅgārābhyām śṛṅgāraiḥ
Dativeśṛṅgārāya śṛṅgārābhyām śṛṅgārebhyaḥ
Ablativeśṛṅgārāt śṛṅgārābhyām śṛṅgārebhyaḥ
Genitiveśṛṅgārasya śṛṅgārayoḥ śṛṅgārāṇām
Locativeśṛṅgāre śṛṅgārayoḥ śṛṅgāreṣu

Compound śṛṅgāra -

Adverb -śṛṅgāram -śṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria