Declension table of śṛṅgāra

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāraḥ śṛṅgārau śṛṅgārāḥ
Vocativeśṛṅgāra śṛṅgārau śṛṅgārāḥ
Accusativeśṛṅgāram śṛṅgārau śṛṅgārān
Instrumentalśṛṅgāreṇa śṛṅgārābhyām śṛṅgāraiḥ śṛṅgārebhiḥ
Dativeśṛṅgārāya śṛṅgārābhyām śṛṅgārebhyaḥ
Ablativeśṛṅgārāt śṛṅgārābhyām śṛṅgārebhyaḥ
Genitiveśṛṅgārasya śṛṅgārayoḥ śṛṅgārāṇām
Locativeśṛṅgāre śṛṅgārayoḥ śṛṅgāreṣu

Compound śṛṅgāra -

Adverb -śṛṅgāram -śṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria