Declension table of ?śṛṅgāgrapraharaṇābhimukha

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāgrapraharaṇābhimukham śṛṅgāgrapraharaṇābhimukhe śṛṅgāgrapraharaṇābhimukhāni
Vocativeśṛṅgāgrapraharaṇābhimukha śṛṅgāgrapraharaṇābhimukhe śṛṅgāgrapraharaṇābhimukhāni
Accusativeśṛṅgāgrapraharaṇābhimukham śṛṅgāgrapraharaṇābhimukhe śṛṅgāgrapraharaṇābhimukhāni
Instrumentalśṛṅgāgrapraharaṇābhimukhena śṛṅgāgrapraharaṇābhimukhābhyām śṛṅgāgrapraharaṇābhimukhaiḥ
Dativeśṛṅgāgrapraharaṇābhimukhāya śṛṅgāgrapraharaṇābhimukhābhyām śṛṅgāgrapraharaṇābhimukhebhyaḥ
Ablativeśṛṅgāgrapraharaṇābhimukhāt śṛṅgāgrapraharaṇābhimukhābhyām śṛṅgāgrapraharaṇābhimukhebhyaḥ
Genitiveśṛṅgāgrapraharaṇābhimukhasya śṛṅgāgrapraharaṇābhimukhayoḥ śṛṅgāgrapraharaṇābhimukhānām
Locativeśṛṅgāgrapraharaṇābhimukhe śṛṅgāgrapraharaṇābhimukhayoḥ śṛṅgāgrapraharaṇābhimukheṣu

Compound śṛṅgāgrapraharaṇābhimukha -

Adverb -śṛṅgāgrapraharaṇābhimukham -śṛṅgāgrapraharaṇābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria